जलवायुपरिवर्तनस्य न्यूनीकरणाय पृथिवीवृक्षरोपणे भवतः योगदानम्

 SANSKRIT


"एकदा प्रत्येकं महती उपलब्धिः असम्भवः इति मन्यते स्म" ।


धर्म्महिन्दुधर्मे, बौद्धधर्मे, जैनधर्मे, सिखधर्मे च वृक्षः पवित्रः, पूज्यः पूजाविषयः च अस्ति । कल्पवृक्ष इति इच्छाप्रदातृवृक्षः।


भगवद्गीतायां भगवान् श्रीकृष्णः वदति- "वृक्षेषु अहम् अश्वथः। एतान् उदारवृक्षान् पश्यतु। ते परहिताय जीवन्ति। वृक्षस्य एकः भागः नास्ति यः अप्रयोजकः" इति।


येशुः स्वयमेव घोषितवान् यत् स्वर्गराज्यं वृक्षवत् अस्ति (मत्ती १३:१३-३२)।


भगवान् बुद्धः अवदत्, "वृक्षः अद्भुतः जीवः अस्ति यः सर्वेभ्यः जीवेभ्यः अन्नं, आश्रयं, उष्णतां, रक्षणं च ददाति। तस्य छेदनाय परशुं धारयन्तः छायाम् अपि ददाति" इति।



अल्लाहस्य दूतः सल्लल्लाहु अलैहि वसल्लम उक्तवान् यत् यदि युष्मेषु कस्यचित् उपरि कयामतिः स्थापिता यदा तस्य हस्ते रोपः अस्ति तर्हि ते तत् रोपयन्तु। “अल्लाहस्य दूतः अवदत्- ‘यदा मुसलमानः वृक्षं रोपयति वा सस्यं वर्धयति तदा पक्षिणः, मानवाः, पशवः वा तस्मात् खादन्ति तदा दानदानम् अस्ति।’“


"अस्माकं जीवितेषु ब्रह्माण्डेषु सूर्यः (सर्वतारकाः सूर्यः) पिता, पृथिवी माता, सर्वे मानवाः सूर्यस्य पृथिव्याः च पुत्राः कन्याः च सन्ति, तस्य अर्थः अस्ति यत् सर्वे मनुष्याः भ्रातरः भगिन्यः सन्ति।"


प्रकाशसंश्लेषणप्रक्रियाद्वारा सूर्यस्य पृथिव्याः च उपयोगेन पृथिव्यां वृक्षाः केवलं स्वस्य अन्नं निर्मातुम् अर्हन्ति । वृक्षाः सर्वेषां प्राणिनां आहारस्य स्रोतः भवन्ति । मानवजातिः, पशवः, पक्षिणः, मत्स्याः इत्यादयः सर्वे जातिः वृक्षाहारानाम् (फलपत्रशाकानाम्) आश्रिताः वा परस्परनिर्भराः वा भवन्ति । मांसम् अपि केवलं शाकभक्षकाणां शाकभक्षकाणां मांसभक्षकाणां पशूनां पक्षिणां मत्स्यानां च प्राप्यते। अधिकांशवृक्षाणां आयुः (वयः) आत्मजीवनं च मनुष्याणां बहुपुस्तकानां अपेक्षया दीर्घतरं भवति । अतः सर्वेषु पृथिवीग्रहे फलानि शाकपत्राणि इत्यादीनि अन्नजीवनवायुः प्राणवायुदातृवृक्षः रोप्य वर्धनीया । वृक्षाः कार्बनस्य उत्तमशोषकाः भवन्ति । संक्षेपेण "वृक्षाः परिवर्तनं कुर्वन्ति, कवचं कुर्वन्ति, छायां कुर्वन्ति, प्राणवायुः, फलं, सौन्दर्यं च प्रदास्यन्ति। वृक्षाः विना मनुष्याः न जीवन्ति स्म। प्रकाशसंश्लेषणस्य जादुई प्रक्रियायाः माध्यमेन वृक्षपत्राणि अन्ये च हरितवनस्पतयः कार्बन-डाय-आक्साइड्, जलं च परिवर्त्य प्राणवायुः मुञ्चन्ति। अतः , भवद्भिः इदानीं स्वस्य योगदानं कर्तव्यं यत् सम्पूर्णे विश्वे अधिकान् वृक्षान् रोपयितुं वर्धयितुं च विश्वं सर्वेषां जीवानां सर्वेषां पीढीनां कृते नित्यं हरितं भवतु" इति। एषः WIN भागीदारनेता धनसेकरण बास्कर, आविष्कारकः, अभियंता, व्यावसायिकः इति जागरूकतासन्देशः अस्ति। WIN WIN इति ।

जलवायुपरिवर्तनस्य न्यूनीकरणाय पृथिवीवृक्षरोपणे भवतः योगदानम्


Popular posts from this blog

YOUR CONTRIBUTIONS TO EARTH TREE PLANTING TO MITIGATE CLIMATE CHANGE

VAŠ DOPRINOS SADNJI DRVEĆA ZA UBLAŽAVANJE KLIMATSKIH PROMJENA

આબોહવા પરિવર્તનને ઘટાડવા માટે પૃથ્વીના વૃક્ષો વાવવામાં તમારું યોગદાન